सुबन्तावली ?त्र्युत्तरीभाव

Roma

पुमान्एकद्विबहु
प्रथमात्र्युत्तरीभावः त्र्युत्तरीभावौ त्र्युत्तरीभावाः
सम्बोधनम्त्र्युत्तरीभाव त्र्युत्तरीभावौ त्र्युत्तरीभावाः
द्वितीयात्र्युत्तरीभावम् त्र्युत्तरीभावौ त्र्युत्तरीभावान्
तृतीयात्र्युत्तरीभावेण त्र्युत्तरीभावाभ्याम् त्र्युत्तरीभावैः त्र्युत्तरीभावेभिः
चतुर्थीत्र्युत्तरीभावाय त्र्युत्तरीभावाभ्याम् त्र्युत्तरीभावेभ्यः
पञ्चमीत्र्युत्तरीभावात् त्र्युत्तरीभावाभ्याम् त्र्युत्तरीभावेभ्यः
षष्ठीत्र्युत्तरीभावस्य त्र्युत्तरीभावयोः त्र्युत्तरीभावाणाम्
सप्तमीत्र्युत्तरीभावे त्र्युत्तरीभावयोः त्र्युत्तरीभावेषु

समास त्र्युत्तरीभाव

अव्यय ॰त्र्युत्तरीभावम् ॰त्र्युत्तरीभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria