Declension table of ?truṭyavayava

Deva

MasculineSingularDualPlural
Nominativetruṭyavayavaḥ truṭyavayavau truṭyavayavāḥ
Vocativetruṭyavayava truṭyavayavau truṭyavayavāḥ
Accusativetruṭyavayavam truṭyavayavau truṭyavayavān
Instrumentaltruṭyavayavena truṭyavayavābhyām truṭyavayavaiḥ truṭyavayavebhiḥ
Dativetruṭyavayavāya truṭyavayavābhyām truṭyavayavebhyaḥ
Ablativetruṭyavayavāt truṭyavayavābhyām truṭyavayavebhyaḥ
Genitivetruṭyavayavasya truṭyavayavayoḥ truṭyavayavānām
Locativetruṭyavayave truṭyavayavayoḥ truṭyavayaveṣu

Compound truṭyavayava -

Adverb -truṭyavayavam -truṭyavayavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria