सुबन्तावली ?त्रुट्यवयव

Roma

पुमान्एकद्विबहु
प्रथमात्रुट्यवयवः त्रुट्यवयवौ त्रुट्यवयवाः
सम्बोधनम्त्रुट्यवयव त्रुट्यवयवौ त्रुट्यवयवाः
द्वितीयात्रुट्यवयवम् त्रुट्यवयवौ त्रुट्यवयवान्
तृतीयात्रुट्यवयवेन त्रुट्यवयवाभ्याम् त्रुट्यवयवैः त्रुट्यवयवेभिः
चतुर्थीत्रुट्यवयवाय त्रुट्यवयवाभ्याम् त्रुट्यवयवेभ्यः
पञ्चमीत्रुट्यवयवात् त्रुट्यवयवाभ्याम् त्रुट्यवयवेभ्यः
षष्ठीत्रुट्यवयवस्य त्रुट्यवयवयोः त्रुट्यवयवानाम्
सप्तमीत्रुट्यवयवे त्रुट्यवयवयोः त्रुट्यवयवेषु

समास त्रुट्यवयव

अव्यय ॰त्रुट्यवयवम् ॰त्रुट्यवयवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria