Declension table of triśaṅku

Deva

FeminineSingularDualPlural
Nominativetriśaṅkuḥ triśaṅkū triśaṅkavaḥ
Vocativetriśaṅko triśaṅkū triśaṅkavaḥ
Accusativetriśaṅkum triśaṅkū triśaṅkūḥ
Instrumentaltriśaṅkvā triśaṅkubhyām triśaṅkubhiḥ
Dativetriśaṅkvai triśaṅkave triśaṅkubhyām triśaṅkubhyaḥ
Ablativetriśaṅkvāḥ triśaṅkoḥ triśaṅkubhyām triśaṅkubhyaḥ
Genitivetriśaṅkvāḥ triśaṅkoḥ triśaṅkvoḥ triśaṅkūnām
Locativetriśaṅkvām triśaṅkau triśaṅkvoḥ triśaṅkuṣu

Compound triśaṅku -

Adverb -triśaṅku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria