Declension table of ?trivṛtparṇī

Deva

FeminineSingularDualPlural
Nominativetrivṛtparṇī trivṛtparṇyau trivṛtparṇyaḥ
Vocativetrivṛtparṇi trivṛtparṇyau trivṛtparṇyaḥ
Accusativetrivṛtparṇīm trivṛtparṇyau trivṛtparṇīḥ
Instrumentaltrivṛtparṇyā trivṛtparṇībhyām trivṛtparṇībhiḥ
Dativetrivṛtparṇyai trivṛtparṇībhyām trivṛtparṇībhyaḥ
Ablativetrivṛtparṇyāḥ trivṛtparṇībhyām trivṛtparṇībhyaḥ
Genitivetrivṛtparṇyāḥ trivṛtparṇyoḥ trivṛtparṇīnām
Locativetrivṛtparṇyām trivṛtparṇyoḥ trivṛtparṇīṣu

Compound trivṛtparṇi - trivṛtparṇī -

Adverb -trivṛtparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria