सुबन्तावली ?त्रिवृत्पर्णी

Roma

स्त्रीएकद्विबहु
प्रथमात्रिवृत्पर्णी त्रिवृत्पर्ण्यौ त्रिवृत्पर्ण्यः
सम्बोधनम्त्रिवृत्पर्णि त्रिवृत्पर्ण्यौ त्रिवृत्पर्ण्यः
द्वितीयात्रिवृत्पर्णीम् त्रिवृत्पर्ण्यौ त्रिवृत्पर्णीः
तृतीयात्रिवृत्पर्ण्या त्रिवृत्पर्णीभ्याम् त्रिवृत्पर्णीभिः
चतुर्थीत्रिवृत्पर्ण्यै त्रिवृत्पर्णीभ्याम् त्रिवृत्पर्णीभ्यः
पञ्चमीत्रिवृत्पर्ण्याः त्रिवृत्पर्णीभ्याम् त्रिवृत्पर्णीभ्यः
षष्ठीत्रिवृत्पर्ण्याः त्रिवृत्पर्ण्योः त्रिवृत्पर्णीनाम्
सप्तमीत्रिवृत्पर्ण्याम् त्रिवृत्पर्ण्योः त्रिवृत्पर्णीषु

समास त्रिवृत्पर्णि त्रिवृत्पर्णी

अव्यय ॰त्रिवृत्पर्णि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria