Declension table of trirāśipa

Deva

NeuterSingularDualPlural
Nominativetrirāśipam trirāśipe trirāśipāni
Vocativetrirāśipa trirāśipe trirāśipāni
Accusativetrirāśipam trirāśipe trirāśipāni
Instrumentaltrirāśipena trirāśipābhyām trirāśipaiḥ
Dativetrirāśipāya trirāśipābhyām trirāśipebhyaḥ
Ablativetrirāśipāt trirāśipābhyām trirāśipebhyaḥ
Genitivetrirāśipasya trirāśipayoḥ trirāśipānām
Locativetrirāśipe trirāśipayoḥ trirāśipeṣu

Compound trirāśipa -

Adverb -trirāśipam -trirāśipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria