Declension table of ?tribhuvanābhoga

Deva

MasculineSingularDualPlural
Nominativetribhuvanābhogaḥ tribhuvanābhogau tribhuvanābhogāḥ
Vocativetribhuvanābhoga tribhuvanābhogau tribhuvanābhogāḥ
Accusativetribhuvanābhogam tribhuvanābhogau tribhuvanābhogān
Instrumentaltribhuvanābhogena tribhuvanābhogābhyām tribhuvanābhogaiḥ tribhuvanābhogebhiḥ
Dativetribhuvanābhogāya tribhuvanābhogābhyām tribhuvanābhogebhyaḥ
Ablativetribhuvanābhogāt tribhuvanābhogābhyām tribhuvanābhogebhyaḥ
Genitivetribhuvanābhogasya tribhuvanābhogayoḥ tribhuvanābhogānām
Locativetribhuvanābhoge tribhuvanābhogayoḥ tribhuvanābhogeṣu

Compound tribhuvanābhoga -

Adverb -tribhuvanābhogam -tribhuvanābhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria