सुबन्तावली ?त्रिभुवनाभोग

Roma

पुमान्एकद्विबहु
प्रथमात्रिभुवनाभोगः त्रिभुवनाभोगौ त्रिभुवनाभोगाः
सम्बोधनम्त्रिभुवनाभोग त्रिभुवनाभोगौ त्रिभुवनाभोगाः
द्वितीयात्रिभुवनाभोगम् त्रिभुवनाभोगौ त्रिभुवनाभोगान्
तृतीयात्रिभुवनाभोगेन त्रिभुवनाभोगाभ्याम् त्रिभुवनाभोगैः त्रिभुवनाभोगेभिः
चतुर्थीत्रिभुवनाभोगाय त्रिभुवनाभोगाभ्याम् त्रिभुवनाभोगेभ्यः
पञ्चमीत्रिभुवनाभोगात् त्रिभुवनाभोगाभ्याम् त्रिभुवनाभोगेभ्यः
षष्ठीत्रिभुवनाभोगस्य त्रिभुवनाभोगयोः त्रिभुवनाभोगानाम्
सप्तमीत्रिभुवनाभोगे त्रिभुवनाभोगयोः त्रिभुवनाभोगेषु

समास त्रिभुवनाभोग

अव्यय ॰त्रिभुवनाभोगम् ॰त्रिभुवनाभोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria