Declension table of ?tredhāsannaddha

Deva

MasculineSingularDualPlural
Nominativetredhāsannaddhaḥ tredhāsannaddhau tredhāsannaddhāḥ
Vocativetredhāsannaddha tredhāsannaddhau tredhāsannaddhāḥ
Accusativetredhāsannaddham tredhāsannaddhau tredhāsannaddhān
Instrumentaltredhāsannaddhena tredhāsannaddhābhyām tredhāsannaddhaiḥ tredhāsannaddhebhiḥ
Dativetredhāsannaddhāya tredhāsannaddhābhyām tredhāsannaddhebhyaḥ
Ablativetredhāsannaddhāt tredhāsannaddhābhyām tredhāsannaddhebhyaḥ
Genitivetredhāsannaddhasya tredhāsannaddhayoḥ tredhāsannaddhānām
Locativetredhāsannaddhe tredhāsannaddhayoḥ tredhāsannaddheṣu

Compound tredhāsannaddha -

Adverb -tredhāsannaddham -tredhāsannaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria