सुबन्तावली ?त्रेधासन्नद्ध

Roma

पुमान्एकद्विबहु
प्रथमात्रेधासन्नद्धः त्रेधासन्नद्धौ त्रेधासन्नद्धाः
सम्बोधनम्त्रेधासन्नद्ध त्रेधासन्नद्धौ त्रेधासन्नद्धाः
द्वितीयात्रेधासन्नद्धम् त्रेधासन्नद्धौ त्रेधासन्नद्धान्
तृतीयात्रेधासन्नद्धेन त्रेधासन्नद्धाभ्याम् त्रेधासन्नद्धैः त्रेधासन्नद्धेभिः
चतुर्थीत्रेधासन्नद्धाय त्रेधासन्नद्धाभ्याम् त्रेधासन्नद्धेभ्यः
पञ्चमीत्रेधासन्नद्धात् त्रेधासन्नद्धाभ्याम् त्रेधासन्नद्धेभ्यः
षष्ठीत्रेधासन्नद्धस्य त्रेधासन्नद्धयोः त्रेधासन्नद्धानाम्
सप्तमीत्रेधासन्नद्धे त्रेधासन्नद्धयोः त्रेधासन्नद्धेषु

समास त्रेधासन्नद्ध

अव्यय ॰त्रेधासन्नद्धम् ॰त्रेधासन्नद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria