Declension table of trayaścatvāriṃśat

Deva

FeminineSingularDualPlural
Nominativetrayaścatvāriṃśat trayaścatvāriṃśatau trayaścatvāriṃśataḥ
Vocativetrayaścatvāriṃśat trayaścatvāriṃśatau trayaścatvāriṃśataḥ
Accusativetrayaścatvāriṃśatam trayaścatvāriṃśatau trayaścatvāriṃśataḥ
Instrumentaltrayaścatvāriṃśatā trayaścatvāriṃśadbhyām trayaścatvāriṃśadbhiḥ
Dativetrayaścatvāriṃśate trayaścatvāriṃśadbhyām trayaścatvāriṃśadbhyaḥ
Ablativetrayaścatvāriṃśataḥ trayaścatvāriṃśadbhyām trayaścatvāriṃśadbhyaḥ
Genitivetrayaścatvāriṃśataḥ trayaścatvāriṃśatoḥ trayaścatvāriṃśatām
Locativetrayaścatvāriṃśati trayaścatvāriṃśatoḥ trayaścatvāriṃśatsu

Compound trayaścatvāriṃśat -

Adverb -trayaścatvāriṃśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria