Declension table of todana

Deva

MasculineSingularDualPlural
Nominativetodanaḥ todanau todanāḥ
Vocativetodana todanau todanāḥ
Accusativetodanam todanau todanān
Instrumentaltodanena todanābhyām todanaiḥ todanebhiḥ
Dativetodanāya todanābhyām todanebhyaḥ
Ablativetodanāt todanābhyām todanebhyaḥ
Genitivetodanasya todanayoḥ todanānām
Locativetodane todanayoḥ todaneṣu

Compound todana -

Adverb -todanam -todanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria