Declension table of toṣaṇa

Deva

MasculineSingularDualPlural
Nominativetoṣaṇaḥ toṣaṇau toṣaṇāḥ
Vocativetoṣaṇa toṣaṇau toṣaṇāḥ
Accusativetoṣaṇam toṣaṇau toṣaṇān
Instrumentaltoṣaṇena toṣaṇābhyām toṣaṇaiḥ
Dativetoṣaṇāya toṣaṇābhyām toṣaṇebhyaḥ
Ablativetoṣaṇāt toṣaṇābhyām toṣaṇebhyaḥ
Genitivetoṣaṇasya toṣaṇayoḥ toṣaṇānām
Locativetoṣaṇe toṣaṇayoḥ toṣaṇeṣu

Compound toṣaṇa -

Adverb -toṣaṇam -toṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria