Declension table of ?tithinirṇayasaṅkṣepa

Deva

MasculineSingularDualPlural
Nominativetithinirṇayasaṅkṣepaḥ tithinirṇayasaṅkṣepau tithinirṇayasaṅkṣepāḥ
Vocativetithinirṇayasaṅkṣepa tithinirṇayasaṅkṣepau tithinirṇayasaṅkṣepāḥ
Accusativetithinirṇayasaṅkṣepam tithinirṇayasaṅkṣepau tithinirṇayasaṅkṣepān
Instrumentaltithinirṇayasaṅkṣepeṇa tithinirṇayasaṅkṣepābhyām tithinirṇayasaṅkṣepaiḥ tithinirṇayasaṅkṣepebhiḥ
Dativetithinirṇayasaṅkṣepāya tithinirṇayasaṅkṣepābhyām tithinirṇayasaṅkṣepebhyaḥ
Ablativetithinirṇayasaṅkṣepāt tithinirṇayasaṅkṣepābhyām tithinirṇayasaṅkṣepebhyaḥ
Genitivetithinirṇayasaṅkṣepasya tithinirṇayasaṅkṣepayoḥ tithinirṇayasaṅkṣepāṇām
Locativetithinirṇayasaṅkṣepe tithinirṇayasaṅkṣepayoḥ tithinirṇayasaṅkṣepeṣu

Compound tithinirṇayasaṅkṣepa -

Adverb -tithinirṇayasaṅkṣepam -tithinirṇayasaṅkṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria