सुबन्तावली ?तिथिनिर्णयसङ्क्षेप

Roma

पुमान्एकद्विबहु
प्रथमातिथिनिर्णयसङ्क्षेपः तिथिनिर्णयसङ्क्षेपौ तिथिनिर्णयसङ्क्षेपाः
सम्बोधनम्तिथिनिर्णयसङ्क्षेप तिथिनिर्णयसङ्क्षेपौ तिथिनिर्णयसङ्क्षेपाः
द्वितीयातिथिनिर्णयसङ्क्षेपम् तिथिनिर्णयसङ्क्षेपौ तिथिनिर्णयसङ्क्षेपान्
तृतीयातिथिनिर्णयसङ्क्षेपेण तिथिनिर्णयसङ्क्षेपाभ्याम् तिथिनिर्णयसङ्क्षेपैः तिथिनिर्णयसङ्क्षेपेभिः
चतुर्थीतिथिनिर्णयसङ्क्षेपाय तिथिनिर्णयसङ्क्षेपाभ्याम् तिथिनिर्णयसङ्क्षेपेभ्यः
पञ्चमीतिथिनिर्णयसङ्क्षेपात् तिथिनिर्णयसङ्क्षेपाभ्याम् तिथिनिर्णयसङ्क्षेपेभ्यः
षष्ठीतिथिनिर्णयसङ्क्षेपस्य तिथिनिर्णयसङ्क्षेपयोः तिथिनिर्णयसङ्क्षेपाणाम्
सप्तमीतिथिनिर्णयसङ्क्षेपे तिथिनिर्णयसङ्क्षेपयोः तिथिनिर्णयसङ्क्षेपेषु

समास तिथिनिर्णयसङ्क्षेप

अव्यय ॰तिथिनिर्णयसङ्क्षेपम् ॰तिथिनिर्णयसङ्क्षेपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria