Declension table of ?tiryagyoninyanvaya

Deva

NeuterSingularDualPlural
Nominativetiryagyoninyanvayam tiryagyoninyanvaye tiryagyoninyanvayāni
Vocativetiryagyoninyanvaya tiryagyoninyanvaye tiryagyoninyanvayāni
Accusativetiryagyoninyanvayam tiryagyoninyanvaye tiryagyoninyanvayāni
Instrumentaltiryagyoninyanvayena tiryagyoninyanvayābhyām tiryagyoninyanvayaiḥ
Dativetiryagyoninyanvayāya tiryagyoninyanvayābhyām tiryagyoninyanvayebhyaḥ
Ablativetiryagyoninyanvayāt tiryagyoninyanvayābhyām tiryagyoninyanvayebhyaḥ
Genitivetiryagyoninyanvayasya tiryagyoninyanvayayoḥ tiryagyoninyanvayānām
Locativetiryagyoninyanvaye tiryagyoninyanvayayoḥ tiryagyoninyanvayeṣu

Compound tiryagyoninyanvaya -

Adverb -tiryagyoninyanvayam -tiryagyoninyanvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria