सुबन्तावली ?तिर्यग्योनिन्यन्वय

Roma

नपुंसकम्एकद्विबहु
प्रथमातिर्यग्योनिन्यन्वयम् तिर्यग्योनिन्यन्वये तिर्यग्योनिन्यन्वयानि
सम्बोधनम्तिर्यग्योनिन्यन्वय तिर्यग्योनिन्यन्वये तिर्यग्योनिन्यन्वयानि
द्वितीयातिर्यग्योनिन्यन्वयम् तिर्यग्योनिन्यन्वये तिर्यग्योनिन्यन्वयानि
तृतीयातिर्यग्योनिन्यन्वयेन तिर्यग्योनिन्यन्वयाभ्याम् तिर्यग्योनिन्यन्वयैः
चतुर्थीतिर्यग्योनिन्यन्वयाय तिर्यग्योनिन्यन्वयाभ्याम् तिर्यग्योनिन्यन्वयेभ्यः
पञ्चमीतिर्यग्योनिन्यन्वयात् तिर्यग्योनिन्यन्वयाभ्याम् तिर्यग्योनिन्यन्वयेभ्यः
षष्ठीतिर्यग्योनिन्यन्वयस्य तिर्यग्योनिन्यन्वययोः तिर्यग्योनिन्यन्वयानाम्
सप्तमीतिर्यग्योनिन्यन्वये तिर्यग्योनिन्यन्वययोः तिर्यग्योनिन्यन्वयेषु

समास तिर्यग्योनिन्यन्वय

अव्यय ॰तिर्यग्योनिन्यन्वयम् ॰तिर्यग्योनिन्यन्वयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria