Declension table of ?tiryagvisaṃsarpiṇī

Deva

FeminineSingularDualPlural
Nominativetiryagvisaṃsarpiṇī tiryagvisaṃsarpiṇyau tiryagvisaṃsarpiṇyaḥ
Vocativetiryagvisaṃsarpiṇi tiryagvisaṃsarpiṇyau tiryagvisaṃsarpiṇyaḥ
Accusativetiryagvisaṃsarpiṇīm tiryagvisaṃsarpiṇyau tiryagvisaṃsarpiṇīḥ
Instrumentaltiryagvisaṃsarpiṇyā tiryagvisaṃsarpiṇībhyām tiryagvisaṃsarpiṇībhiḥ
Dativetiryagvisaṃsarpiṇyai tiryagvisaṃsarpiṇībhyām tiryagvisaṃsarpiṇībhyaḥ
Ablativetiryagvisaṃsarpiṇyāḥ tiryagvisaṃsarpiṇībhyām tiryagvisaṃsarpiṇībhyaḥ
Genitivetiryagvisaṃsarpiṇyāḥ tiryagvisaṃsarpiṇyoḥ tiryagvisaṃsarpiṇīnām
Locativetiryagvisaṃsarpiṇyām tiryagvisaṃsarpiṇyoḥ tiryagvisaṃsarpiṇīṣu

Compound tiryagvisaṃsarpiṇi - tiryagvisaṃsarpiṇī -

Adverb -tiryagvisaṃsarpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria