सुबन्तावली ?तिर्यग्विसंसर्पिणी

Roma

स्त्रीएकद्विबहु
प्रथमातिर्यग्विसंसर्पिणी तिर्यग्विसंसर्पिण्यौ तिर्यग्विसंसर्पिण्यः
सम्बोधनम्तिर्यग्विसंसर्पिणि तिर्यग्विसंसर्पिण्यौ तिर्यग्विसंसर्पिण्यः
द्वितीयातिर्यग्विसंसर्पिणीम् तिर्यग्विसंसर्पिण्यौ तिर्यग्विसंसर्पिणीः
तृतीयातिर्यग्विसंसर्पिण्या तिर्यग्विसंसर्पिणीभ्याम् तिर्यग्विसंसर्पिणीभिः
चतुर्थीतिर्यग्विसंसर्पिण्यै तिर्यग्विसंसर्पिणीभ्याम् तिर्यग्विसंसर्पिणीभ्यः
पञ्चमीतिर्यग्विसंसर्पिण्याः तिर्यग्विसंसर्पिणीभ्याम् तिर्यग्विसंसर्पिणीभ्यः
षष्ठीतिर्यग्विसंसर्पिण्याः तिर्यग्विसंसर्पिण्योः तिर्यग्विसंसर्पिणीनाम्
सप्तमीतिर्यग्विसंसर्पिण्याम् तिर्यग्विसंसर्पिण्योः तिर्यग्विसंसर्पिणीषु

समास तिर्यग्विसंसर्पिणि तिर्यग्विसंसर्पिणी

अव्यय ॰तिर्यग्विसंसर्पिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria