Declension table of ?tiryagviddha

Deva

MasculineSingularDualPlural
Nominativetiryagviddhaḥ tiryagviddhau tiryagviddhāḥ
Vocativetiryagviddha tiryagviddhau tiryagviddhāḥ
Accusativetiryagviddham tiryagviddhau tiryagviddhān
Instrumentaltiryagviddhena tiryagviddhābhyām tiryagviddhaiḥ tiryagviddhebhiḥ
Dativetiryagviddhāya tiryagviddhābhyām tiryagviddhebhyaḥ
Ablativetiryagviddhāt tiryagviddhābhyām tiryagviddhebhyaḥ
Genitivetiryagviddhasya tiryagviddhayoḥ tiryagviddhānām
Locativetiryagviddhe tiryagviddhayoḥ tiryagviddheṣu

Compound tiryagviddha -

Adverb -tiryagviddham -tiryagviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria