सुबन्तावली ?तिर्यग्विद्ध

Roma

पुमान्एकद्विबहु
प्रथमातिर्यग्विद्धः तिर्यग्विद्धौ तिर्यग्विद्धाः
सम्बोधनम्तिर्यग्विद्ध तिर्यग्विद्धौ तिर्यग्विद्धाः
द्वितीयातिर्यग्विद्धम् तिर्यग्विद्धौ तिर्यग्विद्धान्
तृतीयातिर्यग्विद्धेन तिर्यग्विद्धाभ्याम् तिर्यग्विद्धैः तिर्यग्विद्धेभिः
चतुर्थीतिर्यग्विद्धाय तिर्यग्विद्धाभ्याम् तिर्यग्विद्धेभ्यः
पञ्चमीतिर्यग्विद्धात् तिर्यग्विद्धाभ्याम् तिर्यग्विद्धेभ्यः
षष्ठीतिर्यग्विद्धस्य तिर्यग्विद्धयोः तिर्यग्विद्धानाम्
सप्तमीतिर्यग्विद्धे तिर्यग्विद्धयोः तिर्यग्विद्धेषु

समास तिर्यग्विद्ध

अव्यय ॰तिर्यग्विद्धम् ॰तिर्यग्विद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria