Declension table of ?tiraścīnapṛśni

Deva

MasculineSingularDualPlural
Nominativetiraścīnapṛśniḥ tiraścīnapṛśnī tiraścīnapṛśnayaḥ
Vocativetiraścīnapṛśne tiraścīnapṛśnī tiraścīnapṛśnayaḥ
Accusativetiraścīnapṛśnim tiraścīnapṛśnī tiraścīnapṛśnīn
Instrumentaltiraścīnapṛśninā tiraścīnapṛśnibhyām tiraścīnapṛśnibhiḥ
Dativetiraścīnapṛśnaye tiraścīnapṛśnibhyām tiraścīnapṛśnibhyaḥ
Ablativetiraścīnapṛśneḥ tiraścīnapṛśnibhyām tiraścīnapṛśnibhyaḥ
Genitivetiraścīnapṛśneḥ tiraścīnapṛśnyoḥ tiraścīnapṛśnīnām
Locativetiraścīnapṛśnau tiraścīnapṛśnyoḥ tiraścīnapṛśniṣu

Compound tiraścīnapṛśni -

Adverb -tiraścīnapṛśni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria