सुबन्तावली ?तिरश्चीनपृश्नि

Roma

पुमान्एकद्विबहु
प्रथमातिरश्चीनपृश्निः तिरश्चीनपृश्नी तिरश्चीनपृश्नयः
सम्बोधनम्तिरश्चीनपृश्ने तिरश्चीनपृश्नी तिरश्चीनपृश्नयः
द्वितीयातिरश्चीनपृश्निम् तिरश्चीनपृश्नी तिरश्चीनपृश्नीन्
तृतीयातिरश्चीनपृश्निना तिरश्चीनपृश्निभ्याम् तिरश्चीनपृश्निभिः
चतुर्थीतिरश्चीनपृश्नये तिरश्चीनपृश्निभ्याम् तिरश्चीनपृश्निभ्यः
पञ्चमीतिरश्चीनपृश्नेः तिरश्चीनपृश्निभ्याम् तिरश्चीनपृश्निभ्यः
षष्ठीतिरश्चीनपृश्नेः तिरश्चीनपृश्न्योः तिरश्चीनपृश्नीनाम्
सप्तमीतिरश्चीनपृश्नौ तिरश्चीनपृश्न्योः तिरश्चीनपृश्निषु

समास तिरश्चीनपृश्नि

अव्यय ॰तिरश्चीनपृश्नि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria