Declension table of ?tīvramada

Deva

NeuterSingularDualPlural
Nominativetīvramadam tīvramade tīvramadāni
Vocativetīvramada tīvramade tīvramadāni
Accusativetīvramadam tīvramade tīvramadāni
Instrumentaltīvramadena tīvramadābhyām tīvramadaiḥ
Dativetīvramadāya tīvramadābhyām tīvramadebhyaḥ
Ablativetīvramadāt tīvramadābhyām tīvramadebhyaḥ
Genitivetīvramadasya tīvramadayoḥ tīvramadānām
Locativetīvramade tīvramadayoḥ tīvramadeṣu

Compound tīvramada -

Adverb -tīvramadam -tīvramadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria