सुबन्तावली ?तीव्रमद

Roma

नपुंसकम्एकद्विबहु
प्रथमातीव्रमदम् तीव्रमदे तीव्रमदानि
सम्बोधनम्तीव्रमद तीव्रमदे तीव्रमदानि
द्वितीयातीव्रमदम् तीव्रमदे तीव्रमदानि
तृतीयातीव्रमदेन तीव्रमदाभ्याम् तीव्रमदैः
चतुर्थीतीव्रमदाय तीव्रमदाभ्याम् तीव्रमदेभ्यः
पञ्चमीतीव्रमदात् तीव्रमदाभ्याम् तीव्रमदेभ्यः
षष्ठीतीव्रमदस्य तीव्रमदयोः तीव्रमदानाम्
सप्तमीतीव्रमदे तीव्रमदयोः तीव्रमदेषु

समास तीव्रमद

अव्यय ॰तीव्रमदम् ॰तीव्रमदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria