Declension table of ?tīvramada

Deva

MasculineSingularDualPlural
Nominativetīvramadaḥ tīvramadau tīvramadāḥ
Vocativetīvramada tīvramadau tīvramadāḥ
Accusativetīvramadam tīvramadau tīvramadān
Instrumentaltīvramadena tīvramadābhyām tīvramadaiḥ tīvramadebhiḥ
Dativetīvramadāya tīvramadābhyām tīvramadebhyaḥ
Ablativetīvramadāt tīvramadābhyām tīvramadebhyaḥ
Genitivetīvramadasya tīvramadayoḥ tīvramadānām
Locativetīvramade tīvramadayoḥ tīvramadeṣu

Compound tīvramada -

Adverb -tīvramadam -tīvramadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria