सुबन्तावली ?तीव्रमद

Roma

पुमान्एकद्विबहु
प्रथमातीव्रमदः तीव्रमदौ तीव्रमदाः
सम्बोधनम्तीव्रमद तीव्रमदौ तीव्रमदाः
द्वितीयातीव्रमदम् तीव्रमदौ तीव्रमदान्
तृतीयातीव्रमदेन तीव्रमदाभ्याम् तीव्रमदैः तीव्रमदेभिः
चतुर्थीतीव्रमदाय तीव्रमदाभ्याम् तीव्रमदेभ्यः
पञ्चमीतीव्रमदात् तीव्रमदाभ्याम् तीव्रमदेभ्यः
षष्ठीतीव्रमदस्य तीव्रमदयोः तीव्रमदानाम्
सप्तमीतीव्रमदे तीव्रमदयोः तीव्रमदेषु

समास तीव्रमद

अव्यय ॰तीव्रमदम् ॰तीव्रमदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria