Declension table of ?tīrthayātrāvidhi

Deva

MasculineSingularDualPlural
Nominativetīrthayātrāvidhiḥ tīrthayātrāvidhī tīrthayātrāvidhayaḥ
Vocativetīrthayātrāvidhe tīrthayātrāvidhī tīrthayātrāvidhayaḥ
Accusativetīrthayātrāvidhim tīrthayātrāvidhī tīrthayātrāvidhīn
Instrumentaltīrthayātrāvidhinā tīrthayātrāvidhibhyām tīrthayātrāvidhibhiḥ
Dativetīrthayātrāvidhaye tīrthayātrāvidhibhyām tīrthayātrāvidhibhyaḥ
Ablativetīrthayātrāvidheḥ tīrthayātrāvidhibhyām tīrthayātrāvidhibhyaḥ
Genitivetīrthayātrāvidheḥ tīrthayātrāvidhyoḥ tīrthayātrāvidhīnām
Locativetīrthayātrāvidhau tīrthayātrāvidhyoḥ tīrthayātrāvidhiṣu

Compound tīrthayātrāvidhi -

Adverb -tīrthayātrāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria