सुबन्तावली ?तीर्थयात्राविधि

Roma

पुमान्एकद्विबहु
प्रथमातीर्थयात्राविधिः तीर्थयात्राविधी तीर्थयात्राविधयः
सम्बोधनम्तीर्थयात्राविधे तीर्थयात्राविधी तीर्थयात्राविधयः
द्वितीयातीर्थयात्राविधिम् तीर्थयात्राविधी तीर्थयात्राविधीन्
तृतीयातीर्थयात्राविधिना तीर्थयात्राविधिभ्याम् तीर्थयात्राविधिभिः
चतुर्थीतीर्थयात्राविधये तीर्थयात्राविधिभ्याम् तीर्थयात्राविधिभ्यः
पञ्चमीतीर्थयात्राविधेः तीर्थयात्राविधिभ्याम् तीर्थयात्राविधिभ्यः
षष्ठीतीर्थयात्राविधेः तीर्थयात्राविध्योः तीर्थयात्राविधीनाम्
सप्तमीतीर्थयात्राविधौ तीर्थयात्राविध्योः तीर्थयात्राविधिषु

समास तीर्थयात्राविधि

अव्यय ॰तीर्थयात्राविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria