Declension table of ?tīkṣṇopāya

Deva

MasculineSingularDualPlural
Nominativetīkṣṇopāyaḥ tīkṣṇopāyau tīkṣṇopāyāḥ
Vocativetīkṣṇopāya tīkṣṇopāyau tīkṣṇopāyāḥ
Accusativetīkṣṇopāyam tīkṣṇopāyau tīkṣṇopāyān
Instrumentaltīkṣṇopāyena tīkṣṇopāyābhyām tīkṣṇopāyaiḥ tīkṣṇopāyebhiḥ
Dativetīkṣṇopāyāya tīkṣṇopāyābhyām tīkṣṇopāyebhyaḥ
Ablativetīkṣṇopāyāt tīkṣṇopāyābhyām tīkṣṇopāyebhyaḥ
Genitivetīkṣṇopāyasya tīkṣṇopāyayoḥ tīkṣṇopāyānām
Locativetīkṣṇopāye tīkṣṇopāyayoḥ tīkṣṇopāyeṣu

Compound tīkṣṇopāya -

Adverb -tīkṣṇopāyam -tīkṣṇopāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria