सुबन्तावली ?तीक्ष्णोपाय

Roma

पुमान्एकद्विबहु
प्रथमातीक्ष्णोपायः तीक्ष्णोपायौ तीक्ष्णोपायाः
सम्बोधनम्तीक्ष्णोपाय तीक्ष्णोपायौ तीक्ष्णोपायाः
द्वितीयातीक्ष्णोपायम् तीक्ष्णोपायौ तीक्ष्णोपायान्
तृतीयातीक्ष्णोपायेन तीक्ष्णोपायाभ्याम् तीक्ष्णोपायैः तीक्ष्णोपायेभिः
चतुर्थीतीक्ष्णोपायाय तीक्ष्णोपायाभ्याम् तीक्ष्णोपायेभ्यः
पञ्चमीतीक्ष्णोपायात् तीक्ष्णोपायाभ्याम् तीक्ष्णोपायेभ्यः
षष्ठीतीक्ष्णोपायस्य तीक्ष्णोपाययोः तीक्ष्णोपायानाम्
सप्तमीतीक्ष्णोपाये तीक्ष्णोपाययोः तीक्ष्णोपायेषु

समास तीक्ष्णोपाय

अव्यय ॰तीक्ष्णोपायम् ॰तीक्ष्णोपायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria