Declension table of ?tīkṣṇaśṛṅgī

Deva

FeminineSingularDualPlural
Nominativetīkṣṇaśṛṅgī tīkṣṇaśṛṅgyau tīkṣṇaśṛṅgyaḥ
Vocativetīkṣṇaśṛṅgi tīkṣṇaśṛṅgyau tīkṣṇaśṛṅgyaḥ
Accusativetīkṣṇaśṛṅgīm tīkṣṇaśṛṅgyau tīkṣṇaśṛṅgīḥ
Instrumentaltīkṣṇaśṛṅgyā tīkṣṇaśṛṅgībhyām tīkṣṇaśṛṅgībhiḥ
Dativetīkṣṇaśṛṅgyai tīkṣṇaśṛṅgībhyām tīkṣṇaśṛṅgībhyaḥ
Ablativetīkṣṇaśṛṅgyāḥ tīkṣṇaśṛṅgībhyām tīkṣṇaśṛṅgībhyaḥ
Genitivetīkṣṇaśṛṅgyāḥ tīkṣṇaśṛṅgyoḥ tīkṣṇaśṛṅgīṇām
Locativetīkṣṇaśṛṅgyām tīkṣṇaśṛṅgyoḥ tīkṣṇaśṛṅgīṣu

Compound tīkṣṇaśṛṅgi - tīkṣṇaśṛṅgī -

Adverb -tīkṣṇaśṛṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria