सुबन्तावली ?तीक्ष्णशृङ्गी

Roma

स्त्रीएकद्विबहु
प्रथमातीक्ष्णशृङ्गी तीक्ष्णशृङ्ग्यौ तीक्ष्णशृङ्ग्यः
सम्बोधनम्तीक्ष्णशृङ्गि तीक्ष्णशृङ्ग्यौ तीक्ष्णशृङ्ग्यः
द्वितीयातीक्ष्णशृङ्गीम् तीक्ष्णशृङ्ग्यौ तीक्ष्णशृङ्गीः
तृतीयातीक्ष्णशृङ्ग्या तीक्ष्णशृङ्गीभ्याम् तीक्ष्णशृङ्गीभिः
चतुर्थीतीक्ष्णशृङ्ग्यै तीक्ष्णशृङ्गीभ्याम् तीक्ष्णशृङ्गीभ्यः
पञ्चमीतीक्ष्णशृङ्ग्याः तीक्ष्णशृङ्गीभ्याम् तीक्ष्णशृङ्गीभ्यः
षष्ठीतीक्ष्णशृङ्ग्याः तीक्ष्णशृङ्ग्योः तीक्ष्णशृङ्गीणाम्
सप्तमीतीक्ष्णशृङ्ग्याम् तीक्ष्णशृङ्ग्योः तीक्ष्णशृङ्गीषु

समास तीक्ष्णशृङ्गि तीक्ष्णशृङ्गी

अव्यय ॰तीक्ष्णशृङ्गि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria