Declension table of ?tīkṣṇarasa

Deva

MasculineSingularDualPlural
Nominativetīkṣṇarasaḥ tīkṣṇarasau tīkṣṇarasāḥ
Vocativetīkṣṇarasa tīkṣṇarasau tīkṣṇarasāḥ
Accusativetīkṣṇarasam tīkṣṇarasau tīkṣṇarasān
Instrumentaltīkṣṇarasena tīkṣṇarasābhyām tīkṣṇarasaiḥ tīkṣṇarasebhiḥ
Dativetīkṣṇarasāya tīkṣṇarasābhyām tīkṣṇarasebhyaḥ
Ablativetīkṣṇarasāt tīkṣṇarasābhyām tīkṣṇarasebhyaḥ
Genitivetīkṣṇarasasya tīkṣṇarasayoḥ tīkṣṇarasānām
Locativetīkṣṇarase tīkṣṇarasayoḥ tīkṣṇaraseṣu

Compound tīkṣṇarasa -

Adverb -tīkṣṇarasam -tīkṣṇarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria