सुबन्तावली ?तीक्ष्णरस

Roma

पुमान्एकद्विबहु
प्रथमातीक्ष्णरसः तीक्ष्णरसौ तीक्ष्णरसाः
सम्बोधनम्तीक्ष्णरस तीक्ष्णरसौ तीक्ष्णरसाः
द्वितीयातीक्ष्णरसम् तीक्ष्णरसौ तीक्ष्णरसान्
तृतीयातीक्ष्णरसेन तीक्ष्णरसाभ्याम् तीक्ष्णरसैः तीक्ष्णरसेभिः
चतुर्थीतीक्ष्णरसाय तीक्ष्णरसाभ्याम् तीक्ष्णरसेभ्यः
पञ्चमीतीक्ष्णरसात् तीक्ष्णरसाभ्याम् तीक्ष्णरसेभ्यः
षष्ठीतीक्ष्णरसस्य तीक्ष्णरसयोः तीक्ष्णरसानाम्
सप्तमीतीक्ष्णरसे तीक्ष्णरसयोः तीक्ष्णरसेषु

समास तीक्ष्णरस

अव्यय ॰तीक्ष्णरसम् ॰तीक्ष्णरसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria