Declension table of ?tīkṣṇanāsika

Deva

MasculineSingularDualPlural
Nominativetīkṣṇanāsikaḥ tīkṣṇanāsikau tīkṣṇanāsikāḥ
Vocativetīkṣṇanāsika tīkṣṇanāsikau tīkṣṇanāsikāḥ
Accusativetīkṣṇanāsikam tīkṣṇanāsikau tīkṣṇanāsikān
Instrumentaltīkṣṇanāsikena tīkṣṇanāsikābhyām tīkṣṇanāsikaiḥ
Dativetīkṣṇanāsikāya tīkṣṇanāsikābhyām tīkṣṇanāsikebhyaḥ
Ablativetīkṣṇanāsikāt tīkṣṇanāsikābhyām tīkṣṇanāsikebhyaḥ
Genitivetīkṣṇanāsikasya tīkṣṇanāsikayoḥ tīkṣṇanāsikānām
Locativetīkṣṇanāsike tīkṣṇanāsikayoḥ tīkṣṇanāsikeṣu

Compound tīkṣṇanāsika -

Adverb -tīkṣṇanāsikam -tīkṣṇanāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria