सुबन्तावली ?तीक्ष्णनासिक

Roma

पुमान्एकद्विबहु
प्रथमातीक्ष्णनासिकः तीक्ष्णनासिकौ तीक्ष्णनासिकाः
सम्बोधनम्तीक्ष्णनासिक तीक्ष्णनासिकौ तीक्ष्णनासिकाः
द्वितीयातीक्ष्णनासिकम् तीक्ष्णनासिकौ तीक्ष्णनासिकान्
तृतीयातीक्ष्णनासिकेन तीक्ष्णनासिकाभ्याम् तीक्ष्णनासिकैः तीक्ष्णनासिकेभिः
चतुर्थीतीक्ष्णनासिकाय तीक्ष्णनासिकाभ्याम् तीक्ष्णनासिकेभ्यः
पञ्चमीतीक्ष्णनासिकात् तीक्ष्णनासिकाभ्याम् तीक्ष्णनासिकेभ्यः
षष्ठीतीक्ष्णनासिकस्य तीक्ष्णनासिकयोः तीक्ष्णनासिकानाम्
सप्तमीतीक्ष्णनासिके तीक्ष्णनासिकयोः तीक्ष्णनासिकेषु

समास तीक्ष्णनासिक

अव्यय ॰तीक्ष्णनासिकम् ॰तीक्ष्णनासिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria