Declension table of ?tīkṣṇalavaṇā

Deva

FeminineSingularDualPlural
Nominativetīkṣṇalavaṇā tīkṣṇalavaṇe tīkṣṇalavaṇāḥ
Vocativetīkṣṇalavaṇe tīkṣṇalavaṇe tīkṣṇalavaṇāḥ
Accusativetīkṣṇalavaṇām tīkṣṇalavaṇe tīkṣṇalavaṇāḥ
Instrumentaltīkṣṇalavaṇayā tīkṣṇalavaṇābhyām tīkṣṇalavaṇābhiḥ
Dativetīkṣṇalavaṇāyai tīkṣṇalavaṇābhyām tīkṣṇalavaṇābhyaḥ
Ablativetīkṣṇalavaṇāyāḥ tīkṣṇalavaṇābhyām tīkṣṇalavaṇābhyaḥ
Genitivetīkṣṇalavaṇāyāḥ tīkṣṇalavaṇayoḥ tīkṣṇalavaṇānām
Locativetīkṣṇalavaṇāyām tīkṣṇalavaṇayoḥ tīkṣṇalavaṇāsu

Adverb -tīkṣṇalavaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria