सुबन्तावली ?तीक्ष्णलवणा

Roma

स्त्रीएकद्विबहु
प्रथमातीक्ष्णलवणा तीक्ष्णलवणे तीक्ष्णलवणाः
सम्बोधनम्तीक्ष्णलवणे तीक्ष्णलवणे तीक्ष्णलवणाः
द्वितीयातीक्ष्णलवणाम् तीक्ष्णलवणे तीक्ष्णलवणाः
तृतीयातीक्ष्णलवणया तीक्ष्णलवणाभ्याम् तीक्ष्णलवणाभिः
चतुर्थीतीक्ष्णलवणायै तीक्ष्णलवणाभ्याम् तीक्ष्णलवणाभ्यः
पञ्चमीतीक्ष्णलवणायाः तीक्ष्णलवणाभ्याम् तीक्ष्णलवणाभ्यः
षष्ठीतीक्ष्णलवणायाः तीक्ष्णलवणयोः तीक्ष्णलवणानाम्
सप्तमीतीक्ष्णलवणायाम् तीक्ष्णलवणयोः तीक्ष्णलवणासु

अव्यय ॰तीक्ष्णलवणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria