Declension table of ?tīkṣṇagandhaka

Deva

MasculineSingularDualPlural
Nominativetīkṣṇagandhakaḥ tīkṣṇagandhakau tīkṣṇagandhakāḥ
Vocativetīkṣṇagandhaka tīkṣṇagandhakau tīkṣṇagandhakāḥ
Accusativetīkṣṇagandhakam tīkṣṇagandhakau tīkṣṇagandhakān
Instrumentaltīkṣṇagandhakena tīkṣṇagandhakābhyām tīkṣṇagandhakaiḥ tīkṣṇagandhakebhiḥ
Dativetīkṣṇagandhakāya tīkṣṇagandhakābhyām tīkṣṇagandhakebhyaḥ
Ablativetīkṣṇagandhakāt tīkṣṇagandhakābhyām tīkṣṇagandhakebhyaḥ
Genitivetīkṣṇagandhakasya tīkṣṇagandhakayoḥ tīkṣṇagandhakānām
Locativetīkṣṇagandhake tīkṣṇagandhakayoḥ tīkṣṇagandhakeṣu

Compound tīkṣṇagandhaka -

Adverb -tīkṣṇagandhakam -tīkṣṇagandhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria