सुबन्तावली ?तीक्ष्णगन्धक

Roma

पुमान्एकद्विबहु
प्रथमातीक्ष्णगन्धकः तीक्ष्णगन्धकौ तीक्ष्णगन्धकाः
सम्बोधनम्तीक्ष्णगन्धक तीक्ष्णगन्धकौ तीक्ष्णगन्धकाः
द्वितीयातीक्ष्णगन्धकम् तीक्ष्णगन्धकौ तीक्ष्णगन्धकान्
तृतीयातीक्ष्णगन्धकेन तीक्ष्णगन्धकाभ्याम् तीक्ष्णगन्धकैः तीक्ष्णगन्धकेभिः
चतुर्थीतीक्ष्णगन्धकाय तीक्ष्णगन्धकाभ्याम् तीक्ष्णगन्धकेभ्यः
पञ्चमीतीक्ष्णगन्धकात् तीक्ष्णगन्धकाभ्याम् तीक्ष्णगन्धकेभ्यः
षष्ठीतीक्ष्णगन्धकस्य तीक्ष्णगन्धकयोः तीक्ष्णगन्धकानाम्
सप्तमीतीक्ष्णगन्धके तीक्ष्णगन्धकयोः तीक्ष्णगन्धकेषु

समास तीक्ष्णगन्धक

अव्यय ॰तीक्ष्णगन्धकम् ॰तीक्ष्णगन्धकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria