Declension table of ?tīkṣṇagandhā

Deva

FeminineSingularDualPlural
Nominativetīkṣṇagandhā tīkṣṇagandhe tīkṣṇagandhāḥ
Vocativetīkṣṇagandhe tīkṣṇagandhe tīkṣṇagandhāḥ
Accusativetīkṣṇagandhām tīkṣṇagandhe tīkṣṇagandhāḥ
Instrumentaltīkṣṇagandhayā tīkṣṇagandhābhyām tīkṣṇagandhābhiḥ
Dativetīkṣṇagandhāyai tīkṣṇagandhābhyām tīkṣṇagandhābhyaḥ
Ablativetīkṣṇagandhāyāḥ tīkṣṇagandhābhyām tīkṣṇagandhābhyaḥ
Genitivetīkṣṇagandhāyāḥ tīkṣṇagandhayoḥ tīkṣṇagandhānām
Locativetīkṣṇagandhāyām tīkṣṇagandhayoḥ tīkṣṇagandhāsu

Adverb -tīkṣṇagandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria