सुबन्तावली ?तीक्ष्णगन्धा

Roma

स्त्रीएकद्विबहु
प्रथमातीक्ष्णगन्धा तीक्ष्णगन्धे तीक्ष्णगन्धाः
सम्बोधनम्तीक्ष्णगन्धे तीक्ष्णगन्धे तीक्ष्णगन्धाः
द्वितीयातीक्ष्णगन्धाम् तीक्ष्णगन्धे तीक्ष्णगन्धाः
तृतीयातीक्ष्णगन्धया तीक्ष्णगन्धाभ्याम् तीक्ष्णगन्धाभिः
चतुर्थीतीक्ष्णगन्धायै तीक्ष्णगन्धाभ्याम् तीक्ष्णगन्धाभ्यः
पञ्चमीतीक्ष्णगन्धायाः तीक्ष्णगन्धाभ्याम् तीक्ष्णगन्धाभ्यः
षष्ठीतीक्ष्णगन्धायाः तीक्ष्णगन्धयोः तीक्ष्णगन्धानाम्
सप्तमीतीक्ष्णगन्धायाम् तीक्ष्णगन्धयोः तीक्ष्णगन्धासु

अव्यय ॰तीक्ष्णगन्धम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria