Declension table of ?tīkṣṇārciṣā

Deva

FeminineSingularDualPlural
Nominativetīkṣṇārciṣā tīkṣṇārciṣe tīkṣṇārciṣāḥ
Vocativetīkṣṇārciṣe tīkṣṇārciṣe tīkṣṇārciṣāḥ
Accusativetīkṣṇārciṣām tīkṣṇārciṣe tīkṣṇārciṣāḥ
Instrumentaltīkṣṇārciṣayā tīkṣṇārciṣābhyām tīkṣṇārciṣābhiḥ
Dativetīkṣṇārciṣāyai tīkṣṇārciṣābhyām tīkṣṇārciṣābhyaḥ
Ablativetīkṣṇārciṣāyāḥ tīkṣṇārciṣābhyām tīkṣṇārciṣābhyaḥ
Genitivetīkṣṇārciṣāyāḥ tīkṣṇārciṣayoḥ tīkṣṇārciṣāṇām
Locativetīkṣṇārciṣāyām tīkṣṇārciṣayoḥ tīkṣṇārciṣāsu

Adverb -tīkṣṇārciṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria