सुबन्तावली ?तीक्ष्णार्चिषा

Roma

स्त्रीएकद्विबहु
प्रथमातीक्ष्णार्चिषा तीक्ष्णार्चिषे तीक्ष्णार्चिषाः
सम्बोधनम्तीक्ष्णार्चिषे तीक्ष्णार्चिषे तीक्ष्णार्चिषाः
द्वितीयातीक्ष्णार्चिषाम् तीक्ष्णार्चिषे तीक्ष्णार्चिषाः
तृतीयातीक्ष्णार्चिषया तीक्ष्णार्चिषाभ्याम् तीक्ष्णार्चिषाभिः
चतुर्थीतीक्ष्णार्चिषायै तीक्ष्णार्चिषाभ्याम् तीक्ष्णार्चिषाभ्यः
पञ्चमीतीक्ष्णार्चिषायाः तीक्ष्णार्चिषाभ्याम् तीक्ष्णार्चिषाभ्यः
षष्ठीतीक्ष्णार्चिषायाः तीक्ष्णार्चिषयोः तीक्ष्णार्चिषाणाम्
सप्तमीतीक्ष्णार्चिषायाम् तीक्ष्णार्चिषयोः तीक्ष्णार्चिषासु

अव्यय ॰तीक्ष्णार्चिषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria