Declension table of ?tīkṣṇāmla

Deva

MasculineSingularDualPlural
Nominativetīkṣṇāmlaḥ tīkṣṇāmlau tīkṣṇāmlāḥ
Vocativetīkṣṇāmla tīkṣṇāmlau tīkṣṇāmlāḥ
Accusativetīkṣṇāmlam tīkṣṇāmlau tīkṣṇāmlān
Instrumentaltīkṣṇāmlena tīkṣṇāmlābhyām tīkṣṇāmlaiḥ tīkṣṇāmlebhiḥ
Dativetīkṣṇāmlāya tīkṣṇāmlābhyām tīkṣṇāmlebhyaḥ
Ablativetīkṣṇāmlāt tīkṣṇāmlābhyām tīkṣṇāmlebhyaḥ
Genitivetīkṣṇāmlasya tīkṣṇāmlayoḥ tīkṣṇāmlānām
Locativetīkṣṇāmle tīkṣṇāmlayoḥ tīkṣṇāmleṣu

Compound tīkṣṇāmla -

Adverb -tīkṣṇāmlam -tīkṣṇāmlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria