सुबन्तावली ?तीक्ष्णाम्ल

Roma

पुमान्एकद्विबहु
प्रथमातीक्ष्णाम्लः तीक्ष्णाम्लौ तीक्ष्णाम्लाः
सम्बोधनम्तीक्ष्णाम्ल तीक्ष्णाम्लौ तीक्ष्णाम्लाः
द्वितीयातीक्ष्णाम्लम् तीक्ष्णाम्लौ तीक्ष्णाम्लान्
तृतीयातीक्ष्णाम्लेन तीक्ष्णाम्लाभ्याम् तीक्ष्णाम्लैः तीक्ष्णाम्लेभिः
चतुर्थीतीक्ष्णाम्लाय तीक्ष्णाम्लाभ्याम् तीक्ष्णाम्लेभ्यः
पञ्चमीतीक्ष्णाम्लात् तीक्ष्णाम्लाभ्याम् तीक्ष्णाम्लेभ्यः
षष्ठीतीक्ष्णाम्लस्य तीक्ष्णाम्लयोः तीक्ष्णाम्लानाम्
सप्तमीतीक्ष्णाम्ले तीक्ष्णाम्लयोः तीक्ष्णाम्लेषु

समास तीक्ष्णाम्ल

अव्यय ॰तीक्ष्णाम्लम् ॰तीक्ष्णाम्लात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria