Declension table of ?tejobindūpaniṣad

Deva

FeminineSingularDualPlural
Nominativetejobindūpaniṣat tejobindūpaniṣadau tejobindūpaniṣadaḥ
Vocativetejobindūpaniṣat tejobindūpaniṣadau tejobindūpaniṣadaḥ
Accusativetejobindūpaniṣadam tejobindūpaniṣadau tejobindūpaniṣadaḥ
Instrumentaltejobindūpaniṣadā tejobindūpaniṣadbhyām tejobindūpaniṣadbhiḥ
Dativetejobindūpaniṣade tejobindūpaniṣadbhyām tejobindūpaniṣadbhyaḥ
Ablativetejobindūpaniṣadaḥ tejobindūpaniṣadbhyām tejobindūpaniṣadbhyaḥ
Genitivetejobindūpaniṣadaḥ tejobindūpaniṣadoḥ tejobindūpaniṣadām
Locativetejobindūpaniṣadi tejobindūpaniṣadoḥ tejobindūpaniṣatsu

Compound tejobindūpaniṣat -

Adverb -tejobindūpaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria