सुबन्तावली ?तेजोबिन्दूपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमातेजोबिन्दूपनिषत् तेजोबिन्दूपनिषदौ तेजोबिन्दूपनिषदः
सम्बोधनम्तेजोबिन्दूपनिषत् तेजोबिन्दूपनिषदौ तेजोबिन्दूपनिषदः
द्वितीयातेजोबिन्दूपनिषदम् तेजोबिन्दूपनिषदौ तेजोबिन्दूपनिषदः
तृतीयातेजोबिन्दूपनिषदा तेजोबिन्दूपनिषद्भ्याम् तेजोबिन्दूपनिषद्भिः
चतुर्थीतेजोबिन्दूपनिषदे तेजोबिन्दूपनिषद्भ्याम् तेजोबिन्दूपनिषद्भ्यः
पञ्चमीतेजोबिन्दूपनिषदः तेजोबिन्दूपनिषद्भ्याम् तेजोबिन्दूपनिषद्भ्यः
षष्ठीतेजोबिन्दूपनिषदः तेजोबिन्दूपनिषदोः तेजोबिन्दूपनिषदाम्
सप्तमीतेजोबिन्दूपनिषदि तेजोबिन्दूपनिषदोः तेजोबिन्दूपनिषत्सु

समास तेजोबिन्दूपनिषत्

अव्यय ॰तेजोबिन्दूपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria